Avalokiteśvarastotram (carapatipādaviracitam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अवलोकितेश्वरस्तोत्रम् (चरपतिपादविरचितम्)

avalokiteśvarastotram

carapatipādaviracitam



om namo'valokiteśvarāya



devamanuṣyāsuranutacaraṇaḥ pratihatajanmajarārujamaraṇaḥ |

lokeśa tvaṃ māmaśaraṇyaṃ rakṣa kṛpālo kuru kāruṇyam|| 1||



saṃsārodadhimadhyanimagnaṃ kleśamahormisamāhitabhagnam |

māmavadhāraya mā viruvantaṃ trāhi mahākṛpa naumi bhavantam || 2||



tṛṣṇātimiropadrutanetraṃ maraṇamahābhayavihvalagātram |

pālaya bhagavannavalokaya māṃ yāvadavīciṃ yāmi na viṣamām || 3||



kṛtamanyastrīgrahaṇamajasraṃ hatamajñeyaṃ prāṇisahasram |

nātha mayā kṛtapāpamaśeṣaṃ nāśaya saṃprati kāyikadoṣam || 4||



yajjovitasatkāranimittaṃ lokān nityaṃ bhaṇitamasatyam |

tallokeśvara śamaya samastaṃ vācikanarakaṃ ciramabhyastam || 5||



sattvānāmiha cintitamahitaṃ svayamanumoditamapi naravihitam |

adhunā tanmama mānasapāpaṃ sphoṭaya nātha karomi vilāpam || 6||



devamanuṣyāsurajātīnāṃ tiryaṅnārakapretagatīnām |

sattvā ye nivasanti sadā''rtā rakṣasi tāniti tava mayi vārtā || 7||



tena mamopari sṛja kāruṇyaṃ vīkṣya śarīragataṃ tāruṇyam |

iti śṛṇu bhagavan bhavati bhaṇāmi yāvannarakaṃ naiva viśāmi || 8||



kiṃ copetya karoṣi parārthaṃ muñcasi bhagavan māmakṛtārtham |

athavā prekṣya kṛpā tava puṇyaṃ janayasi dṛṣṭaṃ kathamavipannam|| 9||



smaraṇenāpi bhavasi parituṣṭaḥ kṣipasi ca kaluṣaṃ kimiti na dṛṣṭaḥ |

yasmād bhagavan parahitadakṣa kṣepaṃ mā kuru māmiha rakṣa || 10||



dantituraṅgamaputrakalatraṃ rājyamakaṇṭakaveśmavicitram |

asthiśiro'sṛṅmāṃsaparyantaṃ bhavatārthibhyo dattamanantam || 11||



añjanaguṭikāpādukasiddhiḥ siddhauṣadhimaṇimantraviśuddhiḥ|

siddhayati yakṣastrīpuraveśaḥ tuṣyasi yasya tvaṃ lokeśa || 12||



ye karacaraṇavilocanahīnā vividhavyādhimahābhayadīnāḥ |

te tvayi tuṣṭe puṣṭaśarīrā vilasantyarujo guṇagambhīrāḥ || 13||



garalaṃ vyādhirgrahaḍākinyaḥ śāntiṃ yānti sadā yoginyaḥ |

sarati na tasya puro yamadūtaḥ proto yasya ca tvaṃ jinabhūtaḥ || 14||



iti lokeśvara kiṃ kriyamāṇaṃ muñcasi bhagavan māmatrāṇam|

raumyahamanudinamudyatapāṇirnāśaya trāsasamākulavāṇiḥ|| 15||



yadviṣayendriyacañcalamanasā kṛtabahupāpaṃ vyākulamanasā |

nītaṃ janma mayā'smin sakalaṃ jaṭharanimittaṃ bhramatā vikalam || 16||



tatkuru saṃprati mama lokeśa praṇato vividhāñjalirahameṣaḥ |

yenābhuktvāpāyikadoṣaṃ sugatiṃ bhavato yāmi na mokṣam || 17||



mohadveṣavināśanahetustvaṃ saṃsāramahodadhisetuḥ |

patitastrastotthāpitabāhustvaṃ guruduritaniśākararāhu ḥ|| 18||



deśitasugatānuttaratattvastvaṃ pālitabahuduḥkhitasattvaḥ|

nirjitadurjayamanmathamārastvaṃ saṃtīrṇabhavārṇavapāraḥ || 19||



sakalālānanikṛntanadehastvaṃ paribhāvitajagatasudehaḥ |

bhagavannanupamakaruṇāsindhustvaṃ janavidito'kāraṇabandhuḥ|| 20||



līlāvidalitakarmavibhaṅgastvaṃ parahitaviṣayavyāsaṅgaḥ |

divyadhyānasamāhitacittastvaṃ yācakasādhāraṇacittaḥ || 21||



paramapakurvaṃnnapi karuṇāvān mayi paritoṣaṃ na karoṣi bhavān|

kathamiha mohamahoragadaṣṭaṃ viṣayaśarīramakuśalaṃ bhraṣṭam || 22||



sakalajanārthaṃ prati yā karuṇā sā kiṃ bhavato niyataspharaṇā |

yena na rakṣasi kilviṣavantaṃ bhavataḥ purato māṃ viruvantam || 23||



nātha kṛpā te vyomaviśālā sattveṣu hi yathāmbudadhārā |

sthalajalanimnonnatabahudeśe sarati nirantaramaniśamaśeṣe|| 24||



iti bhagavatsmaraṇādyatpuṇyaṃ mama tenedaṃ jagadakṣuṇṇam |

labhatāṃ śrīpotalakācalavāsaṃ janayatu sundaravividhavilāsam || 25||



śrīmadāryāvalokiteśvarabhaṭṭārakasya carapatipādaviracitaṃ stotraṃ

samāptam |